Śatagāthā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

शतगाथा

śatagāthā



kaumārye paṭhyatāṃ vidyā śaitye saṃpālyatāṃ ca gauḥ |

kṣettraṃ ca karṣyatāṃ pītaṃ trayaḥ sufalahetavaḥ ||1||



gate'pi vayasi grāhyā vidyā sarvātmanā budhaiḥ |

yadyapi phaladā syānna sulabhā sā'nyajanmani ||2||

guṇeṣu kriyatāṃ yatnaḥ kimāṭopaiḥ prayojanam |

vikrīyante na ghaṇṭābhirgāvaḥ kṣīravivarjitāḥ ||3||

guṇini guṇajño ramate nāguṇaśīlasya guṇini paritoṣaḥ |

alireti vanātkamalaṃ na dardurasya tannivāso'pi ||4||

guṇiṣu durlabhā āḍhayā āḍhayeṣu guṇinastathā ||5||

aneke santi bhūbhāgā ratnavantastu durlabhāḥ |

durlabhāḥ praṇināṃ santi mātṛpitṛyutastu ca ||6||

guṇāḥ kurvanti dūtatvaṃ dūre'pi basatāṃ satām |

ketakīgandhamāghrātuṃ svayamāyānti ṣaṭpadāḥ ||7||

vidvatvaṃ ca nṛpatvaṃ ca naiva tulyaṃ kadācana |

svadeśe pūjyate rājā vidvān sarvatra pūjyate ||8||

alpastu kālo vividhāśca vidhā ḥ

simā''yuṣo yā kiyatī ? na buddhā|

haṃsā labhante ca yathā payo'dbhyas

tathaiva tatvaṃ labhatāṃ ca yattat ||9||

ekasthānanivāsino'tisamayāt syuste viyuktāḥ kila

vicchedānna hi cāntaraṃ kimapi tat tyājyaṃ na kiṃ tatsthalam |

vaivaśyādhdi viyogato manasi jāyante vidhātā ati

tatsthānaṃ yadi hīyate sahajataḥ syāccātiśāntiḥ sukham ||10||

saha vasatāmapyasatāṃ jalaruhajalavadbhavatyasaṃśleṣaḥ |

dūre'pi satāṃ vasatāṃ prītiḥ kumudenduvadbhavati ||11||

prapañcā yatnaoto heyāḥ saṃsargaḥ kriyatāṃ satām |

dinaṃ rogabhayānmuktaṃ śatābdāccāpi tad varam ||12||

sarvathehāḥ parityājyāścedaśakyaṃ tadā punaḥ |

nirvāṇāptyunmukho bhūyāt tadiyaṃ tasya bheṣajam ||13||

udayantvamūni subahūni mahāmahāṃsi cando

cando'pyalaṃ bhuvanamaṇḍalamaṇḍanāya |

sūryādūte na tadudeti na cāstameti

yenoditena dinamastamitena rātriḥ ||14||

yadudeti vinā sūrya tejasvi tanna jāyate |

sūryodayo varaṃ cāsti hyanyeṣāmudayena kim || ||15||

kusumastabakasyeva dve gatī tu mahātmanām |

mūdhni vā sarvalokasya śīryate vana eva vā ||16|

vāṇi kaṭhorā bhaṇitā hi duṣṭairyā sarparupā sujanān hinasti |

te bheṣajaṃ kṣāntimayaṃ ca prajñāṃ saṃsevya cintārahitā bhavanti ||17||

dhīrāḥ kaṣṭamanuprāptā na bhavanti viṣādinaḥ |

praviśya vadanaṃ rāhoḥ kiṃ nodeti punaḥ śaśī ||18||

yasya cittaṃ dravībhūtaṃ kṛpayā sarvajantuṣu |

tasya jñānena mokṣeṇa kiṃ jaṭābhasmacivaraiḥ||19||

vanāni dahato vahneḥ sakhā bhavati mārutaḥ |

sa eva dīpanāśāya kṛśe kasyāsti sauhṛdam ||20||

parastutaguṇairyastu nirguṇo'pi guṇī bhavet |

indro'pi laghutāṃ yāti svayaṃ prakhyāpitairguṇaiḥ ||21||

kulīno'pi bhaved garvī kārpāṇyasahito dhanī |

devatāstāṃśca nindanti sargo'yaṃ jalavahnivat ||22||

dūrastho'pi samīpastho yo yasya manasi sthitaḥ|

yo yasya hṛdaye nāsti samīpastho'pidūrataḥ ||23||

pareṣāṃ vaibhavaṃ dṛṣṭvā mano yasya prakupyati |

na tasyārthopalabdhistu citaṃ puṇyaṃ ca naśyati ||24||

rāgopamaṃ nāsti malaṃ hi loke īrṣyopamā nāsti ca kā'pi hāniḥ |

yāñcāsamo nāsti ca ko'pi bandhurdānopamo nāsti ca mitravargaḥ ||25||

kṣudhāsamā nāsti śarīravedanā cintāsamā nāsti śarīraśoṣaṇā |

guṇaiḥ samā nāsti śarīrabhūṣaṇā kṣāntyā samaṃ nāsti śarīravarmaṃ vai ||26||

dhanena kiṃ kṣudrajanasya mitraiḥ kiṃ vañcakasyāpi ca matsarasya |

kiṃ hānidasyātiguṇagrahaiśca kiṃ vā vipattau vimukhātmajena ||27||

sarvathā svahitamācaraṇīyaṃ kiṃ kariṣyati jano bahujalpaḥ|

bidyate hi na sa kaścidupāyaḥ sarvalokaparitoṣakaro yaḥ ||28||

prasaṅgasyānukūlo yaḥprajña eva sa pālayet |

satyāsatye ca maitridveṣau kuryāt svaparaiḥ saha ||29||

na dviṣantaḥ kṣayaṃ yānti yāvajjīvamapi ghnataḥ |

krodhameva tu yo hanti tena sarve dviṣo hatāḥ ||30||

satkāro guṇināṃ śreyān durjanasya vinītatā |

kośapūrtiḥ sadācāraiḥ śreyo deśaparīkṣaṇam||31||

yāvanmārgo bhavet dṛṣṭo yāvaccaraṇapuṣṭatā |

prajñā hrāso na yāvadhdi tāvatkuryāt svayaṃ hitam ||32||

vyabhicāreṣvāsattaḥ rājā tasya hi nirakṣaro mantri |

tadā dhanāśā kutra rakṣyā asavaḥ prayatnena ||33||

sarva yatra vinetāraḥ sarve paṇḍitamāninaḥ|

sarve prabhutvamicchanti tad vṛndamavasīdati ||34||

mūṣako rakṣayedannaṃ mārjārī navanītakam |

kākaścālayet pākaṃ vastūnāṃ tatra kā kathā ||35||

mālākāra ivārāme na yathāṅgārakārakaḥ |

puṣpaṃ puṣpaṃ vicinvīta mūlocchedaṃ na kārayet ||36||

valmīkaṃ madhujātaṃ ca śuklapakṣe ca candramāḥ |

bhikṣādravyaṃ nṛpadravyaṃ stokaṃ stokena vardhate ||37||

hīnatā yācane yatra syāttatra na ca yācyatām |

kāmaṃ hi na bhavedindro himājjīvati tittariḥ ||38||

mayūra ! grīṣmasya tu tāpayukta āśāyutaḥ khasya jale bhavestvam |

kaṇṭhantu no nāmaya gauraveṇa nīre taḍāgasya tu dūṣitasya ||39||

siṃho balī hariṇaraktapāmāṃsabhojī

saṃvatsareṇa kurute ratimekavāram |

yo gardabhaḥ khalu rajaḥkaṇamātrabhojī

kāmī bhavedanudinaṃ vada ko'tra hetuḥ ||40||

sarpāḥ pibanti pavanaṃ na ca durbalāste

śuṣkaistṛṇairvanagajā balino bhavanti |

kandaiḥ phalairmunivarā gamayanti kālam

saṃtoṣa eva puruṣasya paraṃ nidhānam ||41||

sa śobhate puṣpitapuṣpavacca sumaṇḍitaṃ yasya mukhaṃ suvarṇaiḥ |

anakṣaraṃ yasya mukhaṃ bhavecvet tannetravaktre bhubi chidravacca ||42||

muktāmaṇibhyāṃ ca hi gardabhasya kiṃ śūkarasya priyabhojanena |

andhasyadīptyā badhirasya gītaimūrkhasya dharmeṇa kimasti kṛtyam ||43||

kātantraśābdavettā hi vaidyaśca siddhasāravit |

kāṣṭhakhaṅgadharaścopahāsaṃ yānti trayo'pi te ||44||

dehīdaṃ vacanaṃ nimnaṃ na dāsyāmyatinimnakam |

gṛhāṇetyuttamaṃ vākyaṃ na gṛhṇāmyatiśobhanam ||45||

kṣatiṃ bihāya yenāpi prayogeṇa hitasya kim |

svakāyarakṣaṇenāpi kiñcaiva dhanatṛṣṇayā ||46||

kiṃśukasya falaprāptiryathā vyartha bubhukṣave |

dhaninaśca tathā'dāturjīvanaṃ niṣprayojanam||47||

kāmāturāṇāṃ na bhayaṃ na lajjā kṣudhāturāṇāṃ na balaṃ na tejaḥ |

rogāturāṇāṃ na sukhaṃ na nidrā mārgāturāṇāṃ na bhayaṃ na vīryam ||48||

dhanalipsuḥ suhrit tyājyā bhāryā ca vyabhicāriṇī |

adharmī ca nṛpaḥ krūro mantrī piśuna eva ca ||49||

kupradeśo hi durvyavasāyo duṣṭo'tha vai suhṛt|

baidyo'dakṣo'pi duḥsevyam vastu heyā ime'pi ca ||50||

ahitaṃ hitamācāraśūnyabudhdeḥ śrutisamayairbahubhirvahiṣkṛtasya |

udarabharaṇamātne kevalecchormanujapaśośca ko viśeṣaḥ ||51||

ardhajalabharaḥ kumbho mūrdhni yatnena dhāryate |

krudhyanti durjanā nūnaṃ satkāreṇātisevayā ||52||

stokenonnatimāyāti stoke nā'yātyadhogatim |

aho ! susadṛśī ceṣṭā tulāyaṣṭeḥ khalasya ca ||53||

yathā bāryo na laśunasya gandhaḥ kastūrikācandanacandrasaṃjñaiḥ |

tathā na vāryā varaśāstraśikṣā'bhyāsena duṣṭasya ca duṣṭatā'pi ||54||

durjanaḥ parihartavyo vidyayālaṅkṛto'pi san |

maṇinā bhūṣitaḥ sarpaḥ kimasau na bhayaṅkaraḥ ||55||

durjanā durbalā yāvat tāvat sādhusvabhāvakāḥ |

nyūne śaradi nīre hi nadīṃ sarve taranti ca ||56||

jvarādatyuṣṇatā raukṣāt kaphaśca vardhate yathā |

guṇācārasvabhāvaiḥ syurduṣṭā na parivartitāḥ||57||

duṣṭā narā bhṛtyagaṇo'vamānī praśikṣitā naiva hayāḥ kubhāryā |

pratāḍanenaiva bhavanti namrāḥ sukarmayogyā na kadāpi caite ||58||

vṛthā vṛṣṭiḥ samudrasya vṛthā tṛptasya bhojanam |

vṛthā dānaṃ samarthasya vṛthā hīnasya satkṛtiḥ ||59||

padmāni satputramukhe lasanti rohanti nūnaṃ kulaṭāsutasya |

viṣasya patrāṇi yathā karoti duṣkarma yo vai labhate phalantat ||60||

abhracchāyā khale prītiḥ sidhdamannaṃ ca yoṣitaḥ

tṛṇāgnirhimabinduśca ṣaḍete budbudopamāḥ||61||

śuṣkaṃ māṃsaṃ striyo vṛdhdā madyaṃ ca taruṇaṃ dadhi |

nakte bhojo divā svāpaḥ ṣaḍete prāṇahāriṇaḥ ||62||

sadyo māsaṃ navaṃ sarpirbālāstrī payasaudanam |

uṣṇodakaṃ tarucchāyā ṣaḍete prāṇakāriṇaḥ ||63||

kāntāviyogaḥ svajanāpamāno ṛṇasya śeṣaḥ kunarasya sevā |

dāridrabhātpravimukta mitraṃ vinā'gninaiete pradahanti pañca ||64||

karmī hyalābhī balino'pakartā darpī ca bhikṣurhyadhanaḥ sukhārthī |

kaṭūktibhāṣī priyasundarīṇāmete mṛṣācārijanāśca pañca ||65||

dharmadātā'nnatrdātā ca bhayatrātopadeśakaḥ |

śarīrotpādakaśceti pañcaite hitakāriṇaḥ ||66||

prārāvṛto hi sanyāsāt srī patitrayadarśikā |

jambūko jālamuktaśca trayo'mī vañcakā matāḥ ||67||

bhojanāpācakā vaiddyā nṛpāścāsatyavādinaḥ |

pāpina uccavaṃśīyā ayogyāḥ syustrayo janāḥ||68||

yācakaḥ svādubhoji ca darpī bhikṣāparo bhavet |

śāstrārthī bhavatādajñastrayo hāsaṃ bhajanti ca ||69||

sakṛjjalpanti rājānaḥ āryo hi dṛśyate sakṛt |

sakṛtkanyāḥ pradīyante trīṇyetāni sakṛtsakṛt ||70||

sthūlavapustapasvī ca śūraścāpyakṛtavraṇaḥ |

śayānaikākinī ca strī trayametanna viśavaset ||71||

anyeṣāṃ hiṃsako vipro mithyācārinṛpo'pi ca |

bhogī kāmarato bhikṣurnindābhājastrayo bhuvi ||72||



vidvān vinayasampanno vīro'tiśānta eva ca |

tyāgārambhaṃ dhanī kuryāt kīrtanīyāstrayo'pi ca ||73||

dayī parahite līno duṣṭaśca paranāśakaḥ |

icchābhirbālaka nūnaṃ trayo'tṛptā ime bhuvi ||74||

arthanāśānmanastāpaṃ duścaritāṃ gṛhe striyam |

vañcanaṃ cāpamānaṃ ca matimānna prakāśayet ||75||

vijñāyate'dhvā śaśitārakāṇāṃ jyotirvidā'dhvā gaṇitena khasya |

na dṛśyate tena gṛhe tu patnyāḥ kāmādimithyācaraṇaṃ kukṛtam ||76||

garuṇā tattvavettuḥ kiṃ vaidyenārogiṇaśca kim |

pāre gatasya kiṃ nāvā kāntayā kiṃ virāgiṇaḥ ||77||

devasujanaviprāṇāṃ satye vidvadgaṇasya hi |

gūḍhe vacasi bhojye'sti prīti pṛthagjanasya ca ||78||

śaile śaile na māṇikyaṃ mīne mīne na mauktim |

sādhavo he na sarvatra candanaṃ na vane vane ||79||

haṃso na bhāti caturo bakayūthamadhye

gomāyumaṇḍalagato na vibhāti siṃhaḥ |

jātyo na bhāti turagaḥ kharayūthamadhye

vidvān na bhāti puruṣeṣu nirakṣareṣu ||80||

kokilānāṃ svaro rupaṃ nārīrupamapatrapā ca |

vidyārupaṃ vidagdhānāṃ kṣamārupaṃ tapasvinām ||81||

prabhāvaśāline puṃse kā kṣamā'pratikāriṇe |

vinītāya ca śāntāya janāya kā sahiṣṇutā ||82||

paro'pi hitavān bandhurbandhurapyahitaḥ paraḥ |

ahito dehajo vyādhiḥ hitamāraṇyamauṣadham ||83||

mahājanasya saṃsargaḥ kasya nonnatikārakaḥ |

puṣpamālānuṣaṅgeṇa sūtraṃ śirasi dhāryate ||84||

viśvāsapratipannānāṃ vañcane kā vidagdhatā |

aṅkamāruhya suptasya hantuḥ kiṃ nāma pauruṣam ||85||

kaumāre pitarau pātaḥ bhartrī rakṣati yauvane |

rakṣanti vārdhdake putrā nājñaḥ svātantryamarhati ||86||

āsaktirna bhaveddyāvat tāvattu guṇa eva saḥ |

praviṣṭe'syāṃ mahāsaktau guṇādānaṃ kuto bhavet ||87||

nijarītyā janāḥ prāyo'parānākalayanti hi |

ṛṣayaḥ pretamālokya bruvanti taṃ tapasvinam ||88||

durjanadūṣitamanasāṃ puṃsāṃ sujane'pi nāsti viśvāsaḥ |

bālaḥ payasā dagdho dadhyapi fūtkṛtya bhakṣayati ||89||

araghaṭṭaghaṭī yuktā vaśībhavati yoṣitaḥ |

bhavatyārambhiko yo'pi bhavatyeva tadadbhutaḥ ||90||

satkṛto mahatāṃ yo'sti vetti tamadhamastṛṇam |

paṇḍitaiḥ pūjitastūpe kākaḥ karoti cāsanam||91||

phalaṃ ketakavṛkṣasya yadyapyambu prasādakam |

na nāmagrahaṇādeva tasya vāri prasīdati ||92||

śiṣṭā na gṛhṇanti purā pratijñāṃ gṛhṇanti cet te kaṭhinapratijñām |

aṅgikṛtāṃ tāṃ paripālayanti pāṣāṇarekhāmiva te tadānīm||93||

prāpnoti vittaṃ hyadhamo ti kiñcid garvī pareṣāmavamānanāyām |

saṃjāyate labdhadhanaḥ sumartyaḥ supakvadhānyena samaṃ vinamraḥ ||94||

nāsti prajñāsamaṃ cakṣurnāsti mohasamaṃ tamaḥ |

nāsti rogasamaḥ śatrurnāsti mṛtyusamaṃ bhayam ||95||

ata eva kaṭhorātimṛtyuḥ sambhāvyate dhruvam |

kāmāccittamapāvṛtya sadhdarme'pekṣyate spṛhā ||96||

guṇā guṇajñeṣu guṇā bhavanti te nirguṇaṃ prāpya bhavanti doṣāḥ |

susvādu toyāḥ prabhavanti nadyaḥ samudramāsādya bhavantyapeyāḥ ||97||

kāryamālocitāpāyaṃ matimadbhirviceṣṭitam |

nāpattirbhavitā tatra jātā parihṛtā'pi sā ||98||

alpā dṛḍhā ye mṛdubhāṣiṇaśca tebhyo'vadhānaṃ karaṇīyameva |

niryāti sūryaḥ saghanādhdi meghāt syāt tatprakāśastu tadā'titīkṣṇaḥ ||99||

śāntipriyāḥ syuḥ khalu yauvane'pi vaiduṣya evaṃ vinatā bhaveyuḥ |

sahiṣṇavastejasi cātinamrāḥ sudurlabhā evamarindamāḥ syuḥ ||100|

mleccheṣvapi samṛdhdāḥ syurvīrā evaṃ paśuṣvapi |

vaktāraḥ sārthakoktīnāṃ sajjanāḥ syuḥ sudurlabhāḥ||101||

sampaccalaṃ naśvarayauvanaṃ ca prāṇā bhaveyuryamadantamadhye |

upekṣate tatra sukhaṃ na ceha janaḥ prapātastha ivāsti cāndhaḥ ||102||

ye kleśarogiṇo bhuktvā na ca saddharmabheṣajam |

pramattā viṣayāsaktā bhavābdhiṃ na taranti te ||103||

jagatā gatiśīlena śiraḥstho dṛśyate'ntakaḥ |

tadā'priyaṃ bhavedannaṃ kriyāntarasya kā kathā ||104||

pratīkṣate kriyāṇāṃ na pūrti cāpūrtimantakaḥ |

śvastanaṃ cādya kuryācca pūrva madhyāhnikaṃ varam ||105||

asthiraṃ jīvanaṃ loke yauvanaṃ dhanamasthiraṃ |

asthiere putrapatnyau ca dharmasatyahitāḥ sthirāḥ ||106||

rājño'tijīvitaṃ yuktaṃ drutamṛtyurvaraṃ ṛṣeḥ |

sato jīvanamanto vā varaṃ tvākheṭakasya na ||107||



ācāryavararucikṛtā śatagāthā samāptā|

gātheyaṃ bhāratīyopādhyāyavinayacandreṇa bhoṭadeśīya lokacakṣu bhikṣuṇā dharmaprajñenānūditā nirṇītāceti |